A 283-16 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 283/16
Title: Bhāgavatapurāṇa
Dimensions: 34 x 18 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6918
Remarks:


Reel No. A 283/16

Inventory No. 7752

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 18.0 cm

Binding Hole(s)

Folios 9

Lines per Folio 10–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. bhā. e. and in the lower right-hand margin under the word guru

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6918

Manuscript Features

The MS contains the text from 11.1.1–11.2.48.


Excerpts

«Beginning of the root text»


vādarāyaṇir uvāca |

kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ |

bhuvo ʼvatārayad bhāraṃ javiṣṭhaṃ janayan kalim 1 (fol. 2r5–6)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ

oṃ namo bhagavate vāsudevāya |

oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya

bhaktajana⟨bhaktajana⟩mānasanivāsāya śrīrāmāya

vijayaṃte paramānaṃdakṛṣṇapādarajaḥsrajaḥ

yā dhṛtā mūrdhni jāyante maheṃdrādimahaḥsrajaḥ 1 (fol. 1v1–2)


«End of the root text»

arccāyām eva haraye pūjāṃ yaḥ śraddhayehate |

na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ 47

gṛhītvāpiṃ(!)driyair arthān yo na dveṣṭi na hṛṣyatī(!)

vī(!)ṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ 48 (fol. 9v6–7)


«End of the commentary»

punar aṣṭabhiḥ ślokair abhyarhitatvād uttamabhāgavatasyaiva lakṣaṇāny āha gṛhītvāpīti śrīvāsudevāvīṣṭacitto na gṛhṇātītāvādeṃdriyair arthān gṛhītvā ʼpi(!)tyapi śabdārthaḥ idaṃ viśva 48 śrīsūryāya namaḥ śrīnārāyana rāmanāma (fol. 9v10–11)


Colophon

Microfilm Details

Reel No. A 0283/16

Date of Filming 02-03-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 08-11-2011

Bibliography