A 283-16 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 283/16
Title: Bhāgavatapurāṇa
Dimensions: 34 x 18 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6918
Remarks:
Reel No. A 283/16
Inventory No. 7752
Title Bhāgavatapurāṇa with Bhāvārthadīpikā
Remarks
Author Śrīdhara (of the commentary)
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 18.0 cm
Binding Hole(s)
Folios 9
Lines per Folio 10–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. bhā. e. and in the lower right-hand margin under the word guru
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6918
Manuscript Features
The MS contains the text from 11.1.1–11.2.48.
Excerpts
«Beginning of the root text»
vādarāyaṇir uvāca |
kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ |
bhuvo ʼvatārayad bhāraṃ javiṣṭhaṃ janayan kalim 1 (fol. 2r5–6)
«Beginning of the commentary»
śrīgaṇeśāya namaḥ
oṃ namo bhagavate vāsudevāya |
oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya
bhaktajana⟨bhaktajana⟩mānasanivāsāya śrīrāmāya
vijayaṃte paramānaṃdakṛṣṇapādarajaḥsrajaḥ
yā dhṛtā mūrdhni jāyante maheṃdrādimahaḥsrajaḥ 1 (fol. 1v1–2)
«End of the root text»
arccāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ 47
gṛhītvāpiṃ(!)driyair arthān yo na dveṣṭi na hṛṣyatī(!)
vī(!)ṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ 48 (fol. 9v6–7)
«End of the commentary»
punar aṣṭabhiḥ ślokair abhyarhitatvād uttamabhāgavatasyaiva lakṣaṇāny āha gṛhītvāpīti śrīvāsudevāvīṣṭacitto na gṛhṇātītāvādeṃdriyair arthān gṛhītvā ʼpi(!)tyapi śabdārthaḥ idaṃ viśva 48 śrīsūryāya namaḥ śrīnārāyana rāmanāma (fol. 9v10–11)
Colophon
Microfilm Details
Reel No. A 0283/16
Date of Filming 02-03-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 08-11-2011
Bibliography